ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय , ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा ।
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदं पातु नेत्रे श्रीबगलानने ॥१ ॥
श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥ २ ॥
देहि द्वन्द्वं सदा जिहां पातु शीघ्रं वचो मम ।
कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ॥३ ॥
कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
मायायुक्ता यथा स्वाहा हृदयं पातु सर्वदा ॥४ ॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ।। ५ ।।
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।
मन्त्रराज : सदा रक्षां करोतु मम सर्वदा ।।६ ।।
ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु ।
मुखिवर्णद्वयं पातु लिङ्गं मे मुष्कयुग्मकम् ।।७ ।।
जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ॥८ ॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥९ ॥
जिह्वावर्णद्वयं पातु गुल्फों मे कीलयेति च ।
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥१० ॥
विनाशयपदं पातु पादाङ्गुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ।।११ ।।
सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।।१२ ।।
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३ ॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ।।१४ ।।
इत्यष्टौ शक्तयः पान्तु सायुधाकश्र्च संवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ॥१५ ॥
श्मशाने जलमध्ये च भैरवश्र्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६ ॥
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितं देवि ! कवचं परमाद्भुतम् ॥१७ ॥
श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥ १८ ॥
निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ॥१ ९ ॥
पठेदिदं हि कवचं निशायां नियमात् तु यः ।
यद् यत् कामयते कामं साध्यासाध्ये महीतले ॥२० ॥
तत् तत् काममवाप्नोति सप्तरात्रेण शङ्करि ।
गुरु ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१ ॥
कवचं यः पठेद् देवि ! तस्यासाध्यं न किञ्चन ।
यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् ॥ २२ ॥
त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥२३ ॥
लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेत् मनुम् ।
एकविंशद्दिनं यावत् प्रत्यहं च सहस्रकम् ॥ २४ ॥
जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् ।
संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ॥२५ ॥
विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥२६ ॥
नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरि ।
वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।।२७ ।।
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ॥२८ ॥
भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥ २ ९ ।।
ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३० ॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ।
धारयेद् दक्षिणे बाहौ नारी वामभजे तथा ॥३१ ॥
संग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तति तं जनम् ॥३२ ॥
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।
बृहस्पतिसम वापि विभवे धनदोपमः ॥३३ ॥
कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् ।।३४ ।।
गद्यपद्यमयी वाणी भवेद् देवीप्रसादतः ।
एकादशशतं यावत् पुरश्चरणमुच्यते ॥३५ ॥
पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥३६ ॥
देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् ।
इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् ।
शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ॥३७ ॥
दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां ।
विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै ।
धृत्वा राजपुरं व्रजन्ति खलु ते दासोऽस्ति तेषां नृपः ॥ ३८ ॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनी
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्त्रक्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै
व्र्व्याप्ताङ्गी बगलामुखी त्रिजगतां संस्तम्भिनीं चिन्तये ॥१ ॥
अर्थात् - स्वर्ण के सिंहासन पर आसीन , त्रिनेत्रा , पीताम्बरा , स्वर्ण कान्ति वाली , चन्द्रकिरीटधारिणी , चम्पा पुष्प की माला पहने हुए , हाथ में मुद्गर एवं पाश लिये हुए तथा शत्रु की जिह्वा खींचे हुए , प्रत्येक शरीराङ्ग को आभूषणों से अलंकृत करके लोकत्रय को स्तम्भित किये हुए भगवती बगलामुखी का मैं चिन्तन ( ध्यान ) करता हूँ ।
मन्त्र-
ॐ ह्लीं बगलामुखि ! सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ।
ब्रह्मास्त्रमहाविद्यास्तोत्र
ॐ मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गौ
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१ ॥
अमृत के समुद्र के मध्य मणियों से सुसज्जित मैं मण्डप में स्थित एवं रत्नजटित वेदी पर स्थित ( स्वर्ण ) सिंहासन पर समासीन , पीतवर्ण वाली एवं पीताम्बरा , सर्वाभरणभूषिताङ्गी तथा हाथ से शत्रु को जिह्वा एवं मुद्गर धारण किये हुए स्थित भगवती बगलामुखी का मैं भजन करता हूँ ।
जिह्वाग्रमादाय करेण देवी
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां भजामि ॥२ ॥
बायें हाथ से शत्रुजिह्वा का अग्रभाग पकड़कर दक्षिण हाथ से मुद्गर से शत्रु को पीड़ित करती हुई , द्विभुजा एवं पीताम्बरा भगवती बगलामुखी का मैं भजन करता हूँ ।
चलत्कनककुण्डलोल्लसितचारुमण्डस्थलीं
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकाङ्कलितलोलजिह्वाञ्चलां
स्मरामि बगलामुखीं विमुखवाङ्मयस्तम्भिनीम् ॥३ ॥
काञ्चन कुण्डलों के कम्पन होने से सुशोभित कपोलों वाली , स्वर्णप्रिया एवं चम्पा पुष्प ( या स्वर्ण द्वारा निर्मित लगने वाले चम्पा पुष्प ) की द्युति से कान्तिमान् , चन्द्रबिम्ब सदृश मुख वाली , अपनी गदा से शत्रु को आहत करने वाली , शत्रु की चञ्चल जिह्वा को नष्ट करने वाली तथा उसकी वाणी , मन एवं मुख को नष्ट करने वाली भगवती बगलामुखी का चिन्तन ( स्मरण ) करता हूँ ।
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे ।
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाऽध्यासिनीम् ।
स्वर्णाभाङ्करपीडितारिरसनां भ्राम्यद्गदां विभ्रमा
मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽद्य सर्वापदः ॥४ ॥
अमृत पयोनिधि के मध्य रक्तारविन्दों के मण्डप में मनोज्ञ सिंहासन पर समासीन , शत्रुओं के शिरों को गिराने वाली , प्रेतासन पर आसीन , स्वर्ण की आभा से युक्त , शत्रु की जिह्वा को पीड़ित करने वाली गदा को घुमाती हुई भगवती पीताम्बरा बगलामुखी का ध्यान करने मात्र से समस्त आपत्तियों का क्षण मात्र में ध्वंस हो जाता है । मैं ऐसी पीताम्बरा का ध्यान करता हूँ ।
देवि ! त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च पुनः मन्त्रं मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्वीजं स्मरेत् पार्थिवः
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥५ ॥
हे देवी ! जो लोग भक्ति के साथ आपके श्रीचरणों की अर्चा करने में पीतपुष्पों की अञ्जलि समर्पित करते हैं और स्पष्टाक्षरों से मन्त्र का ध्यान करते हैं तथा कुम्भकपूर्वक आपके बीजमन्त्रों का चिन्तन करते हैं उन लोगों को शत्रुजन्य वाणी - मन - हृदयगत समस्त पीड़ाएँ तत्क्षण नष्ट हो जाती है ।
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद् यन्त्रणा यन्त्रितः
श्रीर्नित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं वचः ॥६ ॥
हे भगवती ! आपके यन्त्रणा से यन्त्रित शत्रु की वाणी मूक हो जाती है , राजा भी रङ्क हो जाता है , प्रज्वलित वैश्वानर शीतल हो जाता है , क्रोधी का क्रोध शान्त हो जाता है , दुर्जन सज्जन बन जाता है , वेगवान् पङ्गु हो जाता है , अभिमानी का गर्व भङ्ग हो जाता है और सर्वज्ञ शत्रु भी जड़ हो जाता है । हे कल्याणी ! हे लक्ष्मी ! हे नित्यसत्त्वा बगलामुखी ! मैं आपको अभिवादन करता हूँ ।
मन्त्रस्यात्मबलविपक्षदलनं स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ।। ७ ।।
हे अम्बे ! आपकी आत्मशक्ति से शत्रुओं का दलन हो जाता है । आपका स्तोत्र अत्यधिक शुचि है , वादी समूह को नियन्त्रित करने वाला है और विचित्र त्रैलोक्य को जीतने वाला है । हे भगवती ! आपका यह अत्यन्त सुन्दर बगलामुखी नाम जिस भी प्राणी के मुख में निवास करता है या जो प्राणी आपका तथा आपके इस मन्त्र का ध्यान करता है उसके शत्रुओं के मुख का अवश्य स्तम्भन हो जाता है ।
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणम्
भूभृद्धीशमनं चलन्मृगदृशाञ्चेतः समाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णाऽमृतम्
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥८ ॥
हे जननी ! दुष्टों को स्तम्भित करने वाला , दुर्निवार्य प्रत्यूहों को नष्ट करने वाला , दारिद्र्य को दूर करने वाला , नृपतियों के भय को विनष्ट करने वाला तथा सौभाग्यदायक भवन , करुणा से भरा अमृतस्वरूप मृत्यु का नाशक आपका शरीर सामने प्रकट हो ।
मातर्भञ्जय मे विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तम्भय ।
शत्रूंश्र्चूर्णय देवि ! तीक्ष्णगदया गौराङ्गि ! पीताम्बरे
विघ्नौधं बगले ! हर प्रणमतां कारुण्यपूर्णक्षणे ॥९ ॥
हे माता ! मेरे शत्रु के मुख को तोड़ डालिए , उसकी जिह्वा को कीलित कर दीजिए , उसकी समस्त बुद्धि के विकास को नष्ट कर डालिए तथा उसकी वाणी एवं शीघ्र गति का शीघ्र स्तम्भन कीजिए । हे देवी बगले ! आप अपने कठोर गदा प्रहार से शत्रुओं को चूर्ण कर डालिए । हे कारुण्यपूर्णनेत्री भगवती बगलामुखी ! आप मुझ प्रणत एवं अभिवादनपरायण भक्त के विघ्न - समूह का ध्वंस कीजिए ।
मातभैरवि ! भद्रकालि ! विजये ! वाराहि विश्वाश्रये
श्रीविद्ये ! समये ! महेशि ! बगले ! कामेशि ! रामे ! रमे
मातङ्गि ! त्रिपुरे ! परात्परतरे ! स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि ! त्राहि माम् ॥१० ॥
हे माता ! हे भैरवी ! हे भद्रकाली ! हे विजये ! हे वाराही ! हे विश्वाश्रये ! हे लक्ष्मी ! हे श्री ! हे विद्ये ! हे समये ! हे महेशि ! हे बगले ! हे कामेशि ! हे रमे ! हे रामे ! मातङ्गि ! हे त्रिपुरसुन्दरी ! हे परात्परपरे ! हे स्वर्गापवर्गप्रदे ! हे विश्वेश्वरि ! मैं आपका दास हूँ और आपके शरणात हूँ ! देवि ! आप अपनी करुणा से मेरी रक्षा कीजिए ।
पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
जटामुकुट शोभाढ्यां पीतभूमिसुखासनाम् ॥ १२ ॥
शत्रोर्जिहां मुद्गरं च बिभ्रतीं परमां कलाम् ।
सर्वागमपुराणेषु विख्यातां भुवनत्रये ।।१३ ।।
सृष्टिस्थितिविनाशानामादिभूतां महेश्वरीम् ।
गोप्या सर्वप्रयत्नेन शृणु तां कथयामि ते ॥१४ ॥
जगद्विध्वंसिनी देवीमजराऽमरकारिणीम् ।
तां नमामि महामायां महदैश्वर्यदायिनीम् ॥ १५ ॥
प्रणवं पूर्वमुद्धृत्य स्थिरमायां ततो वदेत् ।
बगलामुखी सर्वेति दुष्टानां वाचमेव च ॥ १६ ॥
मुखं पदं स्तम्भयेति जिह्वां कीलय बुद्धिमत् ।
विनाशयेति तारं च स्थिरमायां ततो वदेत् ॥१७ ॥
वह्निप्रियां ततो मन्त्रश्चतुर्वर्गफलप्रदः ।
ब्रह्मास्त्रब्रह्मविद्या च ब्रह्ममाता सनातनी ॥१८ ॥
ब्रह्मेशी ब्रह्मकैवल्यं बगला ब्रह्मचारिणी ।
नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥१ ९ ॥
सन्धारिणी महामाया कटाक्षक्षेमकारिणी ।
कमला विमला नीला रत्नकान्तिगुणाश्रिता ।। २० ।।
कामप्रिया कामरता कामकामस्वरूपिणी ।
मङ्गला विजया जाया सर्वमङ्गलकारिणी ।।२१ ।।
कामिनी कामिनीकाम्या कामुका कामचारिणी ।
कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२ ॥
कामाख्या कामबीजस्था कामपीठनिवासिनी ।
कामदा कामहा काली कपाली च करालिका ॥२३ ॥
कंसारिः कमला कामा कैलासेश्वरवल्लभा ।
कात्यायनी केशवा च करुणा कामकेलिभुक् ॥२४ ॥
क्रिया कीर्तिः कृत्तिका च काशिका मधुरा शिवा ।
कालाक्षी कालिका काली धवलाननसुन्दरी ॥२५ ॥
खेचरी च खमूर्तिश्च क्षुद्राऽक्षुद्र क्षुधावरा ।
खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ।।२६ ।।
गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी ।
गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ।।२७ ।।
गन्धर्वा गन्धर्वकला गोपनी गरुडासना ।
गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥२८ ॥
गौराङ्गी गोपिकामूर्तिगोपी गोष्ठनिवासिनी ।
गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ।।१ ९ ।।
घोरघोरा घोररूपा घनश्रोणी घनप्रभा ।
दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्वना ॥३० ॥
डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना ।
उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥३१ ॥
चामुण्डा मुण्डिका चण्डी चण्डदर्पहरेति च ।
उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥३२ ॥
चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी ।
चतुर्भुजा प्रचण्डा च च चराचरनिवासिनी ॥३३ ॥
क्षत्रप्रायः शिवोवाहा छलाछलतरा छली ।
क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ।। ३४ ।।
जया च जयदुर्गा च जयन्ती जयदापरा ।
जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥३५ ॥
जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी ।
जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥३६ ॥
झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी ।
झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥३७ ॥
झर्झरा झमुरी क्षारा झराझरतरापरा ।
झखा झमेता झङ्कारी झणाकल्याणदायिनी ॥३८ ॥
ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया ।
टङ्कारी टिटिका टीका टङ्किनी च टवर्गका ॥३ ९ ॥
टापा टोपा टटपतिष्टमनी टमनप्रिया ।
ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥४० ॥
ठेकठासा ठकरती ठामिनी ठमनप्रिया ।
डारहा डाकिनी डारा डामरा डामरप्रिया ।।४१ ।।
डखिनी डडयुक्ता च डमरूकरवल्लभा ।
ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥४२ ॥
ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी ।
अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥४३ ॥
आमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता ।
तारा तन्त्रावती तन्त्रा तत्त्वरूपा तपस्विनी ॥४४ ॥
तरङ्गिणी तत्त्वपरा तान्त्रिका तन्त्रविग्रहा ।
तपोरूपा तत्त्वदात्री तपः प्रीतिप्रघर्षिणी ॥४५ ॥
तन्त्रा यन्त्रार्चनपरा तलातलनिवासिनी ।
तल्पदा स्वल्पदा कामा स्थिरा स्थिरतरा स्थितिः ॥४६ ॥
स्थाणुप्रिया स्थितिपरा लतास्थानप्रदायिनी ।
दिगम्बरा दयारूपा दावाग्निदमनी दमा ।।४७ ।।
दुर्गा दुर्गपरा देवी दुष्टदैत्यविनाशिनी ।
दमनप्रमदा दैत्यदयादानपरायणा ॥४८ ॥
दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता ।
दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥४ ९ ॥
दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी ।
दयाधरा च दमनी दर्भपत्रविलासिनी ।। ५० ।।
धारिणी धारिणी धात्री धराधरधरप्रिया ।
घराघरसुता देवी सुधर्मा धर्मचारिणी ।। ५१ ।।
धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी ।
धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥५२ ॥
धन्वन्तरिधरा धीरा ध्येया ध्यानस्वरूपिणी ।
नारायणी नारसिंही नित्यानन्दा नरोत्तमा ॥५३ ॥
नक्ता नक्तवती नित्या नीलजीमूतसन्निभा ।
नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥५४ ॥
सुनीलपुष्पखचिता नीलजम्बुसमप्रभा ।
नित्याख्या षोडशी विद्या नित्याऽनित्यसुखावहा ।।५५ ।।
नर्मदा नन्दना नन्दा नन्दाऽऽनन्दविवर्द्धिनी ।
यशोदानन्दतनया नन्दनोद्यानवासिनी ॥५६ ॥
नागान्तका नागवृद्धा नागपत्नी च नागिनी ।
नमिताशेषजनता नमकारवती नमः ।।५७ ।।
पीताम्बरा पार्वती च पीताम्बरविभूषिता ।
पीतमाल्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ।।५८ ।।
पीतपुष्पार्चरता पीतपुष्पसमर्चिता ।
परप्रभा पितृपतिः परसैन्यविनाशिनी ॥५ ९ ।।
परमा परतन्त्रा च परमन्त्रा परात्परा ।
पराविद्या परासिद्धिः परस्थानप्रदायिनी ॥६० ॥
पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता ।
पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥६१ ॥
पीता नितम्बिनीपीता पीनोन्नतपयस्तनी ।
प्रेमा प्रमध्यमा शेषा पद्मपत्रविलासिनी ॥६२ ॥
पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा ।
पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥६३ ।।
पावनी पालिका पात्री परदा वरदा शिवा ।
प्रेतसंस्था परानन्दा परब्रह्मस्वरूपिणी।।६४ ।।
जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया ।
पशुमांसप्रिया पर्णा परामृतपरायणा ॥६५ ॥
पाशिनी पाशिका चापि पशुध्नी पशुभाषिणी ।
कुल्लारविन्दवदनी कुल्लोत्पलशरीरिणी ॥६६ ॥
परानन्दाप्रदा वीणा पशुपाशविनाशिना ।
फुत्कारा फुल्परा फेणी फुल्लेन्दीवरलोचना ॥६७ ।।
फदमन्त्रा स्फटिका स्वाहा स्फोटा फट्स्वरूपिणी ।
स्फाटिका पुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥६८ ॥
वराङ्गना वरधरा वाराही वासुकी वरा ।
बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥६ ९ ॥
विद्याधरी विशालाक्षी काशीवासिजनप्रिया ।
वेदविद्या विरूपाक्षी विश्वयुग् बहुरूपिणी ॥७० ॥
ब्रह्मशक्तिर्विष्णुशक्तः पञ्चवक्त्रा शिवप्रिया ।
वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥७१ ॥
ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी ।
भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥७२ ॥
भवपारा भवाधारा भाग्यवत्प्रियकारिणी ।
भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥७३ ॥
भवानी भैरवी भीमा भद्रकाली सुभद्रिका ।
७ श्लोक क्र. ७४ से ८० तक के ७ श्लोक इसमें इसलिए प्रकाशित नहीं किये जा रहे है क्योंकि उनकी अशिष्ट शब्दावली को देखकर ऐसा लगता है कि तन्त्र को बदनाम करने के लिए इन्हें किसी ने बाद में जोड़ दिया है । इसके लिए पाठक क्षमा करें । ( लेखक )
माधवी माधवीमान्या मधुरा मधुमानिनी ॥८० ॥
मन्दहासा महामाया मोहिनी महदुत्तमा ।
महामोहा महाविद्या महाघोरा महास्मृतिः ॥८१ ॥
मनस्विनी मानवती मोदिनी मधुरानना ।
मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥८२ ॥
मल्लिका मौलिका माला मालाधरमदोत्तमा ।
मदना सुन्दरी मेधा मधुमत्ता मधुप्रिया ॥८३ ॥
मत्तहंसा समोन्नासा मत्तसिंहमहासनी ।
महेन्द्रवल्लभा भीमा मौल्यं च मिथुनात्मजा ॥८४ ॥
महाकाल्या महाकाली मनोबुद्धिर्महोत्कटा ।
माहेश्वरी महामाया महिषासुरघातिनी ।।८५ ।।
मधुरा कीर्तिमत्ता च मत्तमातङ्गगामिनी ।
मदप्रिया मांसरता मत्तयुक् कामकारिणी ॥८६ ॥
मैथुन्यवल्लभा देवी महानन्दा महोत्सवा ।
मरीचिर्मारतिर्माया मनोबुद्धिप्रदायिनी ॥८७ ।।
मोहा मोक्षा महालक्ष्मीर्महत्पदप्रदायिनी ।
यमरूपा च यमुना जयन्ती च जयप्रदा ।।८८ ॥
याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी ।
रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥८ ९ ॥
रत्नसिंहासनस्था च रत्नाभरणमण्डिता ।
रमणी रमणीया च रत्या रसपरायणा ॥९० ॥
रतानन्दा रतवती रघूणां कुलवर्द्धिनी ।
रमणारिपरिभ्राज्या रैधा राधिकरत्नजा ॥९१ ॥
रावी रसस्वरूपा च रात्रिराजसुखावहा ।
ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ।। ९२।।
रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका ।
लक्ष्मीर्लज्जा लक्तिका च लीलालग्ना निताक्षिणी ।।९३ ।।
लीला लीलावती लोमा हर्षाह्लादनपट्टिका ।
ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ।।९ ४ ।।
ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी ।
वेदाङ्गना वेदरूपा वनिता विनता वसा ॥९५ ॥
बाला च युवती वृद्धा ब्रह्मकर्मपरायणा ।
विन्ध्यस्था विन्ध्यवासी च बिन्दुयुक् बिन्दुभूषणा ॥९ ६ ॥
विद्यावती वेदधारी व्यापिका बर्हिणीकला ।
वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९ ७ ।।
वामाचार रता देवी वामदेवप्रियोत्तमा ।
बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥९८ ॥
बन्धमोचनकर्त्रीं च वारुणा वरुणालया ।
शिवा शिवप्रिया शुद्धा शुद्धामी शुक्लवर्णिका ॥१ ९ ॥
शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा ।
शुक्लस्था शुक्लिनी शुक्लरूपा शुक्लपशुप्रिया ॥१०० ॥
शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका ।
षण्मुखी च पडङ्गा च षट्चक्रविनिवासिनी ॥१०१ ॥
षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका ।
षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥१०२ ॥
षडानना पड्सार च षष्ठी षष्ठेश्वरी प्रिया ।
षडङ्गस्वादा षोडशी च घोढान्यासस्वरूपिणी ॥ १०३ ॥
षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी ।
षोडशस्वररूपा च षण्मुखी षड्दान्विता ॥ १०४ ।।
सनकादिस्वरूपा च शिवधर्मपरायणा ।
सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ।।१०५ ।।
सिद्धविद्या सिद्धमाता सिद्धाऽसिद्धस्वरूपिणी ।
हरा हरिप्रिया हारा हारिणी हारयुक् तथा ॥१०६ ।।
हरिरूपा हरिधरा हरिणाक्षी हरिप्रिया ।
हेतुप्रिया हेतुरता हिताऽहितस्वरूपिणी ॥ १०७ ।।
क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
भयङ्करी क्षितीशा च क्षीणमञ्चसुशोभना ।।१०८ ।।
अजानन्ता अपर्णा च अहल्या शेषशायिनी ।
स्वान्तर्गता च साधूनामन्तराऽनन्तरूपिणी ॥१० ९ ।।
अरूपा अमला चार्द्धा अनन्तगुणशालिनी ।
स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥११० ॥
अपराजिता जातवेदा अजपा अमरावती ।
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥१११ ॥
अष्टसिद्धिप्रदा देवी रूपलक्षणसंयुता ।
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥११२ ॥
आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
सीत्काररूपिणी देवी सर्वासनविभूषिता ।।११३ ।।
इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥११४ ॥
ईलाकामनिवासा च ईश्वरीश्वरवल्लभा ।
जननी चेश्वरी दीना भेदा चेश्वरकर्मकृत् ॥ ११५ ॥
उमा कात्यायनी ऊद् र्ध्वा मीना चोत्तरवासिनी ।
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥११६ ॥
उरगेन्द्र शिरोरत्ना उरगोरग वल्लभा ।
उद्यानवासिनी माला प्रशस्तमणिभूषणा ।।११७ ॥
ऊर्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥११८ ।।
ऋषिपुत्री ऋषिच्छन्दा ऋषिसिद्धिप्रदायिनी ।
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ।।११ ९ ॥
एला एकारविद्या च एणी विद्याधरा तथा ।
ॐ कारवलयोपेता ओङ्कारपरमाकला ।।१२० ।।
ॐ वदवदवाणी च ॐ काराक्षरमण्डिता ।
ऐन्द्री कुलिशहस्ता च ॐ लोकपरवासिनी ॥१२१ ॥
ॐ कारमध्यबीजा च ॐ नमोरूपधारिणी ।
पब्रह्मस्वरूपा च अंशुकाशुकवल्लभा ॥१२२ ॥
ॐ कारा अः षण्मन्त्रा च अक्षाक्षरविभूषिता ।
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥१२३ ॥
प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
ह्रींङ्काररूपा ह्रीङ्कारी वाग्बीजाक्षरभूषणा ।।१२४ ॥
हल्लेखा सिद्धियोगा च हृत्पद्मासनसंस्थिता ।
बीजाख्या नेत्रहृदया ह्रींबीजा भुवनेश्वरी ॥१२५ ॥
क्लीं कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
क्लीं क्लीं क्लीं रूपिकादेवी क्रीं क्रीं क्रीं नामधारिणी ॥१२६ ॥
कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
श्रीं श्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ।।१२७ ॥
ॐ ऐं क्लीं ह्रीं श्रीं परा च क्लीङ्कारी परमाकला ।
ह्रीं क्लीं श्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥१२८ ॥
सर्वाढया सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
सर्वज्ञा सर्वशक्तिच वाग्विमृतिप्रदायिनी ॥१२ ९ ।।
सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ।। १३० ॥
सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥१३१ ॥
सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ।।१३२ ॥
मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता ।
अकारादि क्षकारान्ता दुर्गा दुर्गार्तिनाशिनी ॥१३३ ॥
पद्मनेत्रा सुनेत्रा च स्वधा स्वाहा वषट्करी ।
स्ववर्गा देववर्गा च तवर्गा च समन्विता ।।१३४ ।।
अन्तस्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ।।१३५ ।।
नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
वशङ्करी तथोच्चाटी उन्मादी कार्षिणीति च ॥१३६ ॥
मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥१३७ ।।
रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
स्वल्पसिद्धिः सुकल्पा च दिव्याचरणशुक्रभा ॥१३८।।
संक्रान्तिः सर्वविद्या च सस्यवासरभूषिता ।
प्रथमा च द्वितीया च तृतीया च चतुर्थिका ।।१३ ९ ॥
पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
अष्टमी नवमी चैव चैव दशम्येकादशी तथा ॥१४० ॥
द्वादशी त्रयोदशी च चतुर्दश्यथ पूर्णिमा ।
अमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥१४१ ॥
खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
भुशुण्डी चापिनी बाणसर्वायुधविभूषणा ॥१४२ ॥
कुलेश्वरी कुलवती कुलाचारपरायणा ।
कुलकर्मसु रक्ता च कुलाचारप्रवर्द्धिनी ॥१४३।।
कीर्तिः श्रीश्चरमा रामा धर्मायै सततं नमः ।
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥१४४ ।।
उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥१४५ ॥
काली कराली काल्या च कालदैत्यविनाशिनी ।
कीलिनी कालिका चैव क - च - ट - त - पवर्गिका ।।१४६ ।।
जयिनी जययुक्ता च जयदा जृम्भिणी तथा ।
स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ।। १४७ ।।
ज्योतिर्भूता च जयदा ज्वालामालासमाकुला ।
भिन्नाभिन्नप्रकाशा विभिन्ना व भिन्नरूपिणी ॥१४८ ।।
अश्विनी भरणी चैव नक्षत्रसम्मवानिला ।
काश्यपी विनताख्याता दितिरदितिरेव च ॥ १४९ ।।
कीर्तिः कामप्रिया देवी कीर्त्यकीर्तिविवर्द्धिनी ।
सद्योमांससमा लब्धा सद्यश्छिन्नापि शङ्करा ।। १५० ।।
दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
अग्नि - नैर्ऋति - वायव्या ईशान्यादि तथा स्मृता ।। १५१ ।।
ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ।।१५२ ।।
चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ।। १५३ ।।
धात्री विधात्री मिथुना नारीनायकवासिनी ।
सुरामुदा मुदवती मोदिनी मेनकात्मजा ।। १५४ ॥
ऊर्ध्वकाली सिद्धिकाली दक्षिणा कालिका शिवा ।
नील्या सरस्वती सा त्वं बगला छिन्नमस्तका ।।१५५ ।।
सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥१५६ ।।
हिङ्गुलोत्तमवर्णाभा हिङ्गुला भरणा च सा ।
जाग्रती च जगन्माता जगदीश्वरवल्लभा ।। १५७ ।।
जनार्दन प्रिया देवी जय युक्ता जयप्रदा ।
ज्ञानदानकरी च जगदाह्लादकारिणी ॥१५८ ॥
ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥१५९ ॥
विद्याधरा च बिम्बोष्ठी कैलासाचलवासिनी ।
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ।। १६० ॥
मन्त्ररूपा परादेवी देवी तथैव गुरुरूपिणी ।
गया गङ्गा गोमती च प्रभासा पुष्कराऽपि च ॥१६१ ॥
विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
बहु बहुसुन्दरी च कंसासुरविनाशिनी ॥१६२ ॥
शूलिनी शुलहस्ता च वज्रा वज्रहराऽपि च ।
दुर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥१६३ ॥
सर्वलोकप्रणेत्री च सर्वरोगहराऽपि च ।
मङ्गला शोभना शुद्धा निष्कला परमाकला ।। १६४ ॥
विश्वेश्वरी विश्वमाता ललितावसितानना ।
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा || १६५ ॥
सर्वदेवमयी देवी सर्वागमभयापहा ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ।।१६६ ॥
योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
योगिजाया योगवती योगीन्द्रानन्दयोगिनी ।। १६७ ।।
इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
विशुद्धिदा भयहरा भक्तद्वेषी भयङ्करी ॥१६८ ।।
भववेषा कामिनी च भरुण्डाभयकारिणी ।
बलभद्रप्रियाकारा संसारार्णवतारिणी ॥१६ ९ ॥
पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी ।
सिंहवाहा महामोहा मोहपाशविनाशिनी ॥१७० ॥
मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी ।
सावित्री च महादेवी परप्रियनिनायका ॥१७१ ॥
यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ।। १७२ ॥
चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥१७३ ॥
महाभोगव देवी महामोक्षप्रदायिनी ।
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥१७४ ।।
धात्री च सर्वलोकानां हितकारणकामिनी ।
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५ ॥
सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
परारूपवती देवी त्रैलोक्याकर्षरूपिणी ॥१७६ ॥
इति ते कथितं देवि ! पीतानामसहस्रकम् ।
पठेद् वा पाठयेद् वाऽपि सर्वसिद्धिर्भवेत् प्रिये ॥ १७७ ।।
इति ते विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८ ॥
एकचित्त : पठेदेतत् सर्वसिद्धिर्भविष्यति ।
एकवारं पठेद् यस्तु सर्वपापक्षयो भवेत् ॥१७ ९ ॥
द्विवारं प्रपठेद्यस्तु विघ्नेश्वरसमो भवत् ।
त्रिवारं पठनाद् देवि सर्वं सिध्यति सर्वथा ॥१८० ॥
स्तवस्याऽस्य प्रभावेण साक्षाद् भवति सुव्रते ।
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥१८१ ॥
विद्यार्थी लभते विद्यां तर्कव्याकरणान्विताम् ।
महित्वं वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥१८२ ॥
क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
यः पठेत सर्वदा भक्त्या श्रेयस्त भवति प्रिये ॥१८३ ।।
गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
गोपनीयं प्रयत्नेन जननीजारवत्सदा ॥१८४ ।।
हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
य इदं पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५ ।।
जीवन् धर्मार्थभोगी स्यान्मृतो मोक्षपतिर्भवेत् ।
सत्यं सत्यं महादेवि ! सत्यं सत्यं न संशयः ॥१८६ ॥
स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
सुचित्ताश्च सुराः सर्वे स्तवराजस्य कीर्तनात् ॥१८७ ।।
पीताम्बरपरीधाना पीतगन्धानुलेपना ।
परमोदयकीर्तिः स्यात् परतः सुरसुन्दरि ॥१८८ ॥
Sanskrit Acharya
P. Mani Bhushan Jha
Spiritual Jyotish Kendra
Con No - 7042351165
Email - spiritualjyotishkendra@gmail.com
Website
panditforworship.com