शिव पूजा मंत्र (वैदिक)

॥नन्दीश्वर पूजन॥

ॐ आयं गौः पृश्निर क्रमीद सदन् मातरं पितरं च पितरं च प्रयन्त्स्वः॥

ॐ प्रैतु वाजी कनि क्रदन्ना नदद्रा सभः पत्वा भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा॥

॥वीरभद्र पूजन॥

ॐ भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमा क्षभिर्य जत्राः स्थिरै रङ्गैस् तुष्टुवा गुँग सस्तनू भिर्व्यशे महि देव हितं यदायुः॥

ॐ भद्रो नो अग्नि राहुतो भद्रा रातिः सुभग भद्रो अध्वरः भद्रा उत प्रशस्तयः॥

॥कार्तिकेय पूजन॥

ॐ यद क्रान्दः प्रथमं जायमान उद्यन्त् समुद्रा दुत वा पुरीषात् श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन्॥

ॐ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव तन्न इन्द्रो बृहस्पति रदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु॥

॥कुबेर पूजन॥

ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनु पूर्वं वियूय इहे हैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति॥

ॐ वय गुँग सोम व्रते तव मनस्त नूषु बिभ्रतः प्रजावन्तः सचेमहि॥

॥कीर्तिमुख पूजन॥

ॐ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहा अभि भुवे स्वाहा ऽधि पतये स्वाहा शूषाय स्वाहा स गुँग सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा॥

ॐ ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे ऽस्थीनि च मे परू गुँग षि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम्॥

॥शिव पूजन॥

॥ध्यान॥

ध्यायेन् नित्यं महेशं रजत गिरि निभं चारु चन्द्रा वतंसं
रत्ना कल्पो ज्ज्लाङ्गं परशु मृग वराभीति हस्तं प्रसन्नम्।
पद्मासीनं समन्तात् स्तुत ममर गणैर् व्याघ्र कृत्ति वसानं
विश्वाद्यं विश्व वन्द्यं निखिल भयहरं पञ्चवक्त्रं त्रिनेत्रम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः ध्यानार्थे बिल्वपत्रं समर्पयामि।

॥आसन॥

ॐ या ते रुद्रा शिवा तनूर घोरा ऽपाप काशिनी तया नस्तन्वा शन्तमया गिरि शन्ताभि चाक शीहि॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः आसनार्थे बिल्वपत्राणि समर्पयामि।

॥पाद्य॥

ॐ यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवां गिरित्र तां कुरु मा हि गुँग सीः पुरुषं जगत्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः पादयोः पाद्यं समर्पयामि।

॥अर्घ्य॥

ॐ शिवेन वचसा त्वा गिरिशा च्छा वदामसि यथा नः सर्व मिज्जगद यक्ष्म गुँग सुमना असत्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः हस्तयोरर्घ्यं समर्पयामि।

॥आचमन॥

ॐ अध्य वोचदधि वक्ता प्रथमो दैव्यो भिषक् अहींश्च सर्वाञ्जम् भयन्त् सर्वाश्च यातुधान्यो ऽधराचीः परा सुव॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः आचमनीयं जलं समर्पयामि।

॥स्नान॥

ॐ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चैन गुँग रुद्रा अभितो दिक्षु श्रिताः सहस्त्रशो ऽवैषा गुँग हेड ईमहे॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः स्नानीयं जलं समर्पयामि। स्नानान्ते आचमनीयं जलं च समर्पयामि।

॥पयः स्नान॥

ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्त रिक्षे पयो धाः पयस्वतीः प्रदिशः सन्तु मह्यम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः पयःस्नानं समर्पयामि, पयः स्नानान्ते शुद्धोदक स्नानं समर्पयामि, शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥दधि स्नान॥

ॐ दधि क्राव्णो अकारिषं जिष्णोर श्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयू गुँग षि तारिषत्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः दधि स्नानं समर्पयामि, दधि स्नानान्ते शुद्धोदक स्नानं समर्पयामि, शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥घृत स्नान॥

ॐ घृतं मिमिक्षे घृतमस्य योनिर् घृते श्रितो घृतम्वस्य धाम् अनुष्वधमा वह मादयस्व स्वाहा कृतं वृषभ वक्षि हव्यम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः घृत स्नानं समर्पयामि, घृतस्नानान्ते शुद्धोदक स्नानं समर्पयामि, शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥मधु स्नान॥

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वो षधीः मधु नक्त मुतोषसो मधुमत् पार्थिव गुँग रजः मधु द्यौरस्तु नः पिता मधुमान्नो वनस्पतिर् मधुमाँ२ अस्तु सूर्यः माध्वीर् गावो भवन्तु नः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः मधुस्नानं समर्पयामि, मधु स्नानान्ते शुद्धोदक स्नानं समर्पयामि शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥शर्करा स्नान॥

ॐ अपा गुँग रसमु द्वयस गुँग सूर्ये सन्त गुँग समाहितम् अपा गुँग रसस्य यो रसस्तं वो गुह्णाम्युत्तम मुपया मगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनि रिन्द्राय त्वा जुष्टतमम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः शर्करास्नानं समर्पयामि, शर्करा स्नानान्ते शुद्धोदक स्नानं समर्पयामि शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥पञ्चामृत स्नान॥

ॐ पञ्च नद्यः सरस्वती मपि यन्ति सस्त्रोतसः सरस्वती तु पञ्चधा सो देशे ऽभवत्सरित्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः पञ्चामृत स्नानं समर्पयामि, पञ्चामृत स्नानान्ते शुद्धोदक स्नानं समर्पयामि शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।

॥गन्धोदक स्नान॥

ॐ अ गुँग शुना ते अ गुँग शुः पृच्यतां परुषा परुः गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः गन्धोदक स्नानं समर्पयामि, गन्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।
॥शुद्धोदक स्नानं॥
ॐ शुद्धवालः सर्वशुद्ध वालो मणिवालस्त आश्विनाः श्येतः श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्या॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः शुद्धोदक स्नानं समर्पयामि।

॥आचमनीय जल॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् अहींश्च सर्वाञ्जम् भयन्त् सर्वाश्च यातुधान्यो ऽधराचीः परा सुव॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः आचमनीयं जलं समर्पयामि।

॥अभिषेक॥

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः बाहुभ्या मुत ते नमः॥
या ते रुद्रा शिवा तनूर घोरा ऽपाप काशिनी तया नस्तन्वा शन्तमया गिरि शन्ताभि चाक शीहि॥
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवां गिरित्र तां कुरु मा हि गुँग सीः पुरुषं जगत्॥
शिवेन वचसा त्वा गिरिशा च्छा वदामसि यथा नः सर्व मिज्जगद यक्ष्म गुँग सुमना असत्॥
अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् अहींश्च सर्वाञ्जम् भयन्त् सर्वाश्च यातुधान्यो ऽधराचीः परा सुव॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चैन गुँग रुद्रा अभितो दिक्षु श्रिताः सहस्त्रशो ऽवैषा गुँग हेड ईमहे॥
असौ यो ऽवसर्पति नील ग्रीवो विलोहितः उतैनं गोपा अदृश्रन्न दृश्रन्नु दहार्यः स दृष्टो मृडयाति नः॥
नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे अथो ये अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः॥
प्रमुञ्च धन्वन स्त्वमु भयोरार्त्न्यो र्ज्याम् याश्च ते हस्त इषवः परा ता भगवो वप॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः तया ऽस्मान्विश्वत स्त्वम यक्ष्मया परि भुज॥
परि ते धन्वनो हेतिर स्मान्वृण क्तु विश्वतः अथो य इषुधिस्त वारे अस्मन्नि धेहि तम्॥
अवतत्य धनुष्टव गुँग सहस्त्राक्ष शतेषुधे निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥
नमस्त आयुधाया नातताय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥
मा नो महान्त मुत मा नो अर्भकं मा न उक्षन्त मुत मा न उक्षितम् मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषुः मा नो वीरान् रुद्र भामिनो वधीर्ह विष्मन्तः सदमित् त्वा हवामहे॥

॥वस्त्र॥

ॐ असौ योऽवसर्पति नीलग्रिवो विलोहितः उतैनं गोपा अदृश्रन्न दृश्रन्नु दहार्यः स दृष्टो मृडयाति नः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः वस्त्रं समर्पयामि वस्त्रान्ते आचमनीयं जलं समर्पयामि 

॥यज्ञोपवीत॥

ॐ नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे अथो ये अस्य सत्वानोऽहं तेभ्यो ऽकरं नमः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः यज्ञोपवीतं समर्पयामि यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।

॥उपवस्त्र॥

ॐ सुजातो ज्योतिषा सह शर्म वरूथमा ऽसदत्स्वः वासो अग्ने विश्वरूपं गुँग सं व्ययस्व विभावसो॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
॥गन्ध॥
ॐ प्रमुञ्च धन्वनस्त्व मुभयो रार्त्न्या र्ज्याम् याश्च ते हस्त इषवः परा ता भगवो वप॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः गन्धानुलेपनं समर्पयामि।

॥सुगन्धित द्रव्य॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वा रुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥

॥अक्षत॥

ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मे ऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः अक्षतान् समर्पयामि।

॥पुष्पमाला॥

ॐ विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः पुष्पमालां समर्पयामि।

॥बिल्वपत्र॥

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च॥
त्रिगुणं त्रिगुणा कारं त्रिनेत्र च त्रिधायुतम्।
त्रिजन्म पाप संहारं बिल्वपत्रं शिवार्पणम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः बिल्वपत्राणि समर्पयामि।

॥नानापरिमल द्रव्य॥

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुँग सं परि पातु विश्वतः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः नानापरिमल द्रव्याणि समर्पयामि।

॥धूप॥

ॐ या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः तया ऽस्मान्विश्वत स्त्वम यक्ष्मया परि भुज॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः धूपमाघ्रापयामि।

॥दीप॥

ॐ परि ते धन्वनो हेतिर स्मान्वृण क्तु विश्वतः अथो य इषुधिस्त वारे अस्मन्नि धेहि तम्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः दीपं दर्शयामि।

॥नैवेद्य॥

ॐ अवतत्य धनुष्टव गुँग सहस्त्राक्ष शतेषुधे निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः नैवेद्य निवेदयामि, नैवेद्यन्ते ध्यानम् , ध्यानान्ते आचमनीयं जलं समर्पयामि।

॥करोद्वर्तन॥

ॐ सिञ्चति परि षिञ्चन्त्युत् सिञ्चन्ति पुनन्ति च सुरायै बभ्र्वै मदे किन्त्वो वदति किन्त्वः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः करोद्वर्त नार्थे चन्दनानुलेपनं समर्पयामि।

॥ऋतुफल॥

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुँग हसः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः ऋतुफलानि समर्पयामि।

॥ताम्बूल पूगीफल॥

ॐ नमस्ते आयुधायानात ताय धृष्णवे उभाभ्या मुत ते नमो बाहुभ्यां तव धन्वने॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः मुखवासार्थे सपूगीफलं ताम्बूल पत्रं समर्पयामि।

॥दक्षिणा॥

ॐ यद्दत्तं यत्परा दानं यत्पूर्तं याश्च दक्षिणाः तदग्नर्वैश्वकर्माणः स्वर्देवेषु नो दधत्॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।

॥आरती॥

ॐ आ रात्रि पार्थिव गुँग रजः पितुर प्रायि धामभिः दिवः सदा गुँग सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः कर्पूरार्तिक्य दीपं दर्शयामि।

॥भगवान गङ्गाधरं की आरती॥

ॐ जय गङ्गाधर जय हर जय गिरिजाधीशा।
 त्वं मां पालय नित्यं कृपया जगदीशा॥
 हर हर हर महादेव 
कैलासे गिरिशिखरे कल्पद्रुमविपिने। 
गुञ्जति मधुकरपुञ्ज कुञ्जवने गहने॥
कोकिलकूजित खेलत हंसावन ललिता। 
रचयति कलाकलापं नृत्यति मुदसहिता॥
 हर हर हर महादेव
तस्मिल्ललितसुदेशे शाला मणिरविता।
 तन्मध्ये हरनिकटे गौरी मुदसहिता॥
क्रीडा रचलि भूधारञ्जित निजमीशम्।
 इन्द्रादिक सुर सेवत नामयते शीशम्॥
हर हर हर महादेव 
बिबुधबधू बहु नृत्यत हृदये मुदसहिता।
किन्नर गायन कुरुते सप्त स्वर सहिता॥
 धिनकत थै थै धिनकत मृदङ्ग वादयते।
क्वण क्वण ललिता वेणु मधुरं नाटयते॥
हर हर हर महादेव 
रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां॥
 तां तां लुप चुप तां तां डमरू वादयते।
 अंगुष्ठांगुलिनादं लासकतां कुरुते॥
हर हर हर महादेव 
कर्पूरद्युतिगौरं पञ्चाननसहितम्।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम्॥
सुन्दरजटाकलापं पावकयुतभालम्।
 डमरुत्रिशूलपिनाकं करघृतनृकपालम्॥
हर हर हर महादेव 
मुण्डै रचयति माला पन्नगमुपवीतम्।
वामविभागे गिरिजारूपं अतिललितम्॥
सुन्दरसकलशरीरे कृतभस्माभरणम्।
इति वृषभध्वजरूपं तापत्रयहरणम्॥
हर हर हर महादेव 
शङ्खनिनादं कृत्वा झल्लरि नादयते।
 नीराजयते ब्रह्मा वेदाऋचां पठते॥
 अतिमृदुचरणसरोजं हृत्कमले धृत्वा।
 अवलोकयति महेशं ईशं अभिनत्वा॥
 हर हर हर महादेव
 ध्यानं आरति समये हृदये अति कृत्वा।
 रामस्त्रि जटानाथं ईशं अभिनत्वा॥
संगतिमेवं प्रतिदिन पठनं यः कुरुते।
शिवसायुज्यं गच्छति भवत्या यः श्रृणुते॥

हर हर हर महादेव

॥प्रदक्षिणा॥

ॐ मा नो महान्त मुत मा नो अर्भकं मा न उक्षन्त मुत मा न उक्षितम् मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः प्रदक्षिणां समर्पयामि।

॥पुष्पांजलि॥

ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः मा नो वीरान् रुद्र भामिनो वधीर्ह विष्मन्तः सदमित् त्वा हवामहे॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्।
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः मन्त्र पुष्पाञ्जलिं समर्पयामि।

॥साष्टाङ्ग प्रणाम॥

नमः सर्व हितार्थाय जगदा धार हेतवे।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः॥
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः।
त्राहि मां पार्वती नाथ सर्वपाप हरो भव॥
ॐ भूर्भुवः स्वः श्री नर्मदेश्वर साम्ब सदा शिवाय नमः प्रार्थना पूर्वकं नमस्कारान् समर्पयामि।

॥क्षमा प्रार्थना॥

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां नैव हि जानामि क्षमस्व परमेश्वर॥
मन्त्र हीनं क्रिया हीनं भक्तिहीनं सुरेश्वर।
यत् पूजितं महादेव परिपूर्णं तदस्तु मे॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥
अनया पूजया श्री नर्मदेश्वर साम्ब सदा शिवः प्रीयतां न मम।
॥विसर्जन॥
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर।
मम पूजां गृहीत्वेमां पुनरागमनाय च॥

ॐ विष्णवे नमः, ॐ विष्णवे नमः, ॐ विष्णवे नमः, 
॥श्रीसाम्ब सदा शिवार्पण मस्तु॥