महादेव भगवान् की आरती


ॐ जय गङ्गाधर जय हर जय गिरिजाधीशा।
 त्वं मां पालय नित्यं कृपया जगदीशा॥
 हर हर हर महादेव

कैलासे गिरिशिखरे कल्पद्रुमविपिने।
गुञ्जति मधुकरपुञ्ज कुञ्जवने गहने॥
कोकिलकूजित खेलत हंसावन ललिता।
रचयति कलाकलापं नृत्यति मुदसहिता॥
 हर हर हर महादेव

तस्मिल्ललितसुदेशे शाला मणिरविता।
 तन्मध्ये हरनिकटे गौरी मुदसहिता॥
क्रीडा रचलि भूधारञ्जित निजमीशम्।
 इन्द्रादिक सुर सेवत नामयते शीशम्॥
हर हर हर महादेव

बिबुधबधू बहु नृत्यत हृदये मुदसहिता।
किन्नर गायन कुरुते सप्त स्वर सहिता॥
 धिनकत थै थै धिनकत मृदङ्ग वादयते।
क्वण क्वण ललिता वेणु मधुरं नाटयते॥
हर हर हर महादेव

रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां॥
 तां तां लुप चुप तां तां डमरू वादयते।
 अंगुष्ठांगुलिनादं लासकतां कुरुते॥
हर हर हर महादेव

कर्पूरद्युतिगौरं पञ्चाननसहितम्।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम्॥
सुन्दरजटाकलापं पावकयुतभालम्।
 डमरुत्रिशूलपिनाकं करघृतनृकपालम्॥
हर हर हर महादेव

मुण्डै रचयति माला पन्नगमुपवीतम्।
वामविभागे गिरिजारूपं अतिललितम्॥
सुन्दरसकलशरीरे कृतभस्माभरणम्।
इति वृषभध्वजरूपं तापत्रयहरणम्॥
हर हर हर महादेव

शङ्खनिनादं कृत्वा झल्लरि नादयते।
 नीराजयते ब्रह्मा वेदाऋचां पठते॥
 अतिमृदुचरणसरोजं हृत्कमले धृत्वा।
 अवलोकयति महेशं ईशं अभिनत्वा॥
 हर हर हर महादेव

 ध्यानं आरति समये हृदये अति कृत्वा।
 रामस्त्रि जटानाथं ईशं अभिनत्वा॥
संगतिमेवं प्रतिदिन पठनं यः कुरुते।
शिवसायुज्यं गच्छति भवत्या यः श्रृणुते॥
हर हर हर महादेव