प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभजाम्।
भवद्भव्य भूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमिशानमिडे॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम्।
जटाजूट भङ्गोत् तरङ्गैर् विशालं
शिवं शङ्करं शम्भूमिशानमिडे॥
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्म भूषाधरं तम्।
अनादिं ह्यपरं महामोहमारं
शिवं शंकरं शम्भुमिशानमिडे॥
ततधोनिवासं महाट्टा ट्टहासं
महापापनाशं सदा सुप्रकाशम्।
गिरीशं गणेशं सुरेशं महेशं
शिवं शंकरं शम्भुमिशानमिडे॥
गिरीन्द्र अत्मजा संगृहितार्ध देहं
गिरौ संस्थितं सर्वदासन्न गेहम्।
परब्रह्म-ब्रह्मादिभि-र्वन्द्यमानं
शिवं शंकरं शम्भुमीशानमिडे॥
कपालं त्रिशूलं कराभ्यां दधानं
पदम्भोजनम्राय कामं ददानम्।
बलिवर्द यानं सुराणां प्रधानं
शिवं शंकरं शम्भुमिशानमिडे॥
शरच्चन्द्रगात्रं गुणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम्।
अपर्णाकलत्रं चरित्रं विचित्रं
शिवं शंकरं शम्भूमिशानमिडे॥
हरं सर्पहारं चिताभूविहारं
भवं वेदसारं सदा निर्विकारम्।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शंकरं शम्भुमिशानमिडे॥
स्तवं यः प्रभाते नरः शूलपाणेः
पठेत् सर्वदा भर्ग भावा नुरक्तः।
स पुत्रं धनं धान्य मित्रं कलत्रं
विचित्रः समासाद्य मोक्षं प्रयाति॥
॥ इति शिवाष्टक स्तोत्रम् सम्पूर्णम्॥
 |
| ॥ शिवाष्टकम् २ ॥ |
तस्मै नमः परमकारण कारणाय
दीप्तो ज्ज्वल ज्वलित पिङ्गललोचनाय।
नागेन्द्रहार कृत कुण्डल भूषणाय
ब्रह्येन्द्रविष्णुवरदाय नमः शिवाय॥
श्रीमत्प्रसन्न शशिपन्नग भूषणाय
शैलेन्द्रजा वदन चुम्बित लोचनाय।
कैलास मन्दर महेन्द्रनि केतनाय
लोक त्रयार्ति हरणाय नमः शिवाय॥
पद्मा वदात मणि कुण्डल गो वृषाय
कृष्णा गरु प्रचुर चन्दन चर्चिताय।
भस्मा नुषक्त विकोचोत्पल मल्लिकाय
नीलाब्ज कण्ठ सदृशाय नमः शिवाय॥
लम्बत्स पिङ्गल जटा मुकुटोत् कटाक्ष
दंष्टा कराल विकटोत् कट भैरवाय।
व्याघ्रा जिनाम् बरधराय मनोहराय
त्रैलोक्य नाथ नमिताय नमः शिवाय॥
दक्ष प्रजापति महा मख नाशनाय
क्षिप्रं महा त्रिपुर दानव घातनाय।
ब्रह्मोर् जितोर्ध्यग करोटि निकृन्तनाय
योगाय योग नमिताय नमः शिवाय॥
संसार सृष्टि घटना परिवर्तनाय
रक्षः पिशाचगण सिद्ध समाकुलाय।
सिद्धो रग ग्रहगणेन्द्र निषेविताय
शार्दूल चर्म वसनाय नमः शिवाय॥
भस्माङ्ग राग कृत रूप मनोहराय
सौम्या वदात वनमाश्रित माश्रिताय।
गौरी कटाक्ष नयनार्ध निरीक्षणाय
गोक्षीर धार धवलाय नमः शिवाय॥
आदित्य सोम वरुणा निल सेविताय
यज्ञाग्नि होत्र वर धूम निकेतनाय।
ऋक् सामवेद मुनिभिः स्तुति संयुताय
गोपाय गोप नमिताय नमः शिवाय॥
शिवाष्टाक मिदं पुण्य यः पठेच्छिव सन्निधि।
शिवलोक मवाप्नोति शिवेन सह मोदते॥
॥ इति श्रीमच्छराचार्यविरचितं शिवार्क सम्पूर्णम्॥