शिव बिल्वाष्टक स्तोत्रम्



त्रिदलं त्रिगुणा कारं त्रिनेत्रं च त्रया युधम्।
त्रिजन्म पाप संहार मेक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

त्रिशाखै र्बिल्व पत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः।
शिव पूजां करिष्यामि ह्येक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे।
शुद्धयन्ति सर्व पापेभ्यो ह्येक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

शालिग्राम शिलामेकां विप्राणां जातु अर्पयेत्।
सोमयज्ञ महापुण्य मे एक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

दन्ति कोटि सहस्त्राणि वाजपेय शतानि     च।
कोटि कन्या महादान में एक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

लक्ष्म्याः स्तनत उत्पन्नं महादेवस्य च प्रियम्।
बिल्ववृक्षं प्रयच्छामि ह्येक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

दर्शनं बिल्व वृक्षस्य  स्पर्शनं पाप नाशनम्।
अघोर पाप संहार मेक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

मूलतो ब्रह्म रूपाय मध्यतो विष्णु रूपिणे।
अग्रतः शिव रूपाय ह्येक बिल्वं शिवार्पणम्॥

ॐ नमः शिवाय, ॐ नमः शिवाय, ॐ नमः शिवाय

बिल्वाष्टक मिदं पुण्यं यः पठेच्छिव सन्निधौ।
सर्व पाप विनिर्मुक्तः शिवलोक मवाप्नु रात्॥

॥इति श्री बिल्वाष्टक स्तोत्रम् सम्पूर्णम्॥