भगवति श्री काली

॥ विनियोग॥

अस्य श्रीदक्षिण काली मंत्रस्य भैरव ऋषिः उष्णिक् छन्दः दक्षिण कालिका देवता क्रीं बीजम् हूँ शक्तिः क्रीं कीलकम् ममाभीष्ट सिध्यर्थे जपे विनियोगः॥

॥ ऋष्यादि न्यासः॥

ॐ भैरव ऋषये नमः शिरसि॥
ॐ उष्णिक् छन्दसे नमः मुखे॥
ॐ दक्षिण कालिका देवतायै नमः हृदि॥
ॐ क्रीं बीजाय नमः गह्ये॥
ॐ ह्रूँ शक्तये नमः पादयो॥
ॐ क्रीं कीलकाय नमः नाभौ॥
ॐ विनियोगाय नमः सर्वाङ्गे॥

॥ कर न्यासः॥

ॐ क्रां अगुष्ठाभ्यां नमः॥
ॐ क्रीं तर्जनीभ्यां नमः॥
ॐ क्रूं मध्यमाभ्यां नमः॥
ॐ क्रैं अनामिकाभ्यां नमः॥
ॐ क्रौं कनिष्ठकाभ्यां नमः॥
ॐ क्रः करतल करपृप्ठाभ्यां नमः॥

॥ हृदयादि षडंग न्यासः॥

ॐ क्रां हृदयाय नमः॥
ॐ क्रीं शिरसे स्वाहा॥
ॐ क्रूं शिखायै वषट्॥
ॐ क्रैं कवचाय हुम्॥
ॐ क्रौं नेत्रत्रयाय वौषट्॥
ॐ क्रः अस्त्राय फट्॥

॥ अथ ध्यानम्॥ 
ॐ सद्यश् छिन्नशिरः कृपाणम भयं हस्तैर्वरं विभ्रतीं।
घोरास्यां शिरसां स्त्रजा सुरुचिरा