श्रीकृष्ण मधुराष्टकं स्तोत्रम

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम्॥


वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपते रखिलं मधुरम्॥


वेणुर् मधुरो रेणुर् मधुरः 
पाणिर् मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपते रखिलं मधुरम्॥


गीतं मधुरं पीतं मधुरं
भक्तिं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं
मधुराधिपते रखिलं मधुरम्॥


करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपते रखिलं मधुरम्॥


गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं
मधुराधिपते रखिलं मधुरम्॥


गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपते रखिलं मधुरम्॥


गोपा मधुरा गावो मधुरा
यष्टिर् मधुरा सृष्टिर् मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपते रखिलं मधुरम्॥


॥इति श्रीमद्वल्लभाचार्य कृत मधुराष्टकं स्तोत्रम सम्पूर्णम्॥